Samanya Gyan

RPSC 1st Grade Sanskrit Question Paper – 4 January 2020 (Answer Key)

RPSC 1st Grade Sanskrit Exam Paper – 4 January 2020 (Answer Key)

RPSC School Lecturer exam paper 4 January 2020- 1st grade Sanskrit (Answer Key) – राजस्थान लोक सेवा आयोग ने 5000 पदों के लिए RPSC 1st Grade Sanskrit की परीक्षा 04 January 2020 को सफलतापुर्वक आयोजित की है . जिन उम्मीदवारों ने 04 जनवरी 2020 को RPSC 1st grade Sanskrit परीक्षा दी है .वह यहा से नीचे दिए गए एग्जाम पेपर से अपने उत्तर कुंजी कि जाचं कर सकते है.

  • पोस्ट (Post) :- RPSC 1st Grade Teacher/School Lecturer Exam
  • विषय (Subject) :-  संस्कृत (Sanskrit)
  • परीक्षा आयोजक (Organizer) :- RPSC (राजस्थान लोक सेवा आयोग द्वारा आयोजित)
  • परीक्षा तिथि (Exam Date) :- 04 January 2020 (09.00 AM – 12.00 PM)
  • कुल प्रश्न (Number of Questions) :- 150
  • Subject Code :- 02

RPSC 1st grade Sanskrit Exam Paper 4 January 2020 with Answer Key

4 जनवरी 2020 को आरपीएससी 1 ग्रेड संस्कृत परीक्षा पेपर में पूछे गए प्रश्न

1. लोप संज्ञा सूत्रं विद्यते –
(1) अदर्शनं लोपः
(2) तस्य लोपः
(3) हलन्त्यम्
(4) तुल्यास्यप्रयत्नं सवर्णम्
उत्तर. 1

2. “पर: सन्निकर्षः ……… …” किम्?
(1) संयोगः
(2) प्रयत्नः
(3) संहिता
(4) वियोगः
उत्तर. 3

3. ऋटुरषाणाम् उच्चारणस्थानं किम्?
(1) कण्ठः
(2) मूर्धा
(3) तालुः
(4) दन्तोष्ठ:
उत्तर. 2

4. उच्चारणयत्न: कतिविधोऽस्ति?
(1) पञ्चधा
(2) त्रयोविधः
(3) षड्विधः
(4) द्विधा
उत्तर. 4

5. सुबन्तस्य तिङन्तस्य च संज्ञा भवति –
(1) पदम्
(2) सम्मेलनम्
(3) स्वरित्
(4) विवृत्तम्
उत्तर. 1

6. “शुभा + उक्तिः” इत्यस्य सन्धिपदमस्ति –
(1) शुभाक्तिः
(2) शुभौक्तिः
(3) शुभोक्तिः
(4) शुभावक्तिः
उत्तर. 3

7. ” ‘द्वावपि इत्यत्र सन्धिरस्ति…………….” रिक्त स्थाने सन्धिर्नाम स्यात् –
(1) गुण सन्धिः
(2) अयादि सन्धिः
(3) यण् सन्धिः
(4) वृद्धिः सन्धिः
उत्तर. 2

8. जगत् – शब्दस्य प्रथमा – बह्वचने रूपमस्ति –
(1) जगन्ति
(2) जगती
(3) जगतः
(4) जगन्ती
उत्तर. 1

9. ज्ञा – धातोः लटि – उत्तमपुरुष – बहुवचने रूपमस्ति –
(1) जानीमः
(2) जानामः
(3) ज्ञास्यामि
(4) ज्ञास्यामः
उत्तर. 1

10. “एङि पररूपम्” इति सूत्रस्योचितम् उदाहरणमस्ति –
(1) उपोषति
(2) श्रावक:
(3) प्रार्छति
(4) प्राणम्
उत्तर. 1

11. “स्तोः श्चुना श्चुः” इति सूत्रेण शब्दसिद्धिरस्ति –
(1) दुस्साहसम्
(2) दुश्शासनम्
(3) निस्छलम्
(4) निस्तब्धः
उत्तर. 2

12. “तत् + टंकणम्” इत्यत्र सन्धिरूपं स्यात् –
(1) तदंकणम्
(2) तटॅकणम्
(3) तत्टंकणम्
(4) तट्टंकणम्
उत्तर. 4

13. “झलां जशोऽन्ते” इति सूत्रस्य समीचीनमुदाहरणम् अस्ति –
(1) वाकीशः
(2) आबन्तः
(3) उत्थानम्
(4) चिन्मयः
उत्तर. 2

14. “वाग्घरिः” इति कृते उचितं सूत्रमस्ति –
(1) झलां झश् जशि
(2) नश्चापदान्तस्य झलि
(3) झयो होऽन्यतरस्याम्
(4) वा पदान्तस्य
उत्तर. 3

15. “ङमो ह्रस्वादचि ङमुनित्यम्” इति सूत्रेण किं कार्य भवति –
(1) ङमुटुण् आगमः
(2) अजागमः
(3) ङमुडागमः
(4) ह्रस्वागमः
उत्तर. 3

16. ण्वुल – तृचौ प्रत्ययौ कस्मिन्नर्थे भवतः?
(1) कर्त्रर्थे
(2) क्रियार्थे
(3) कर्मार्थे
(4) करणार्थे
उत्तर. 1

17. “शिवर् + वन्द्यः” इत्यत्र रकारं केन सूत्रेण उकारं स्यात् –
(1) अतो रोरप्लुतादप्लुते
(2) ससजुषो रुः
(3) हशि च
(4) वा शरि
उत्तर. 3

18. “रो रि” इति सूत्रेण किं कार्यं भवति –
(1) रेफस्य रेफे परे लोपः
(2) पूर्वस्य रेफस्य दीर्घः स्यात्
(3) रेफात् रेफस्य लकारं स्यात्
(4) न किमपि
उत्तर. 1

19. कौ सत्संज्ञौ भवतः?
(1) क्त – क्तवतू
(2) ण्वुल – तृचौ
(3) शतृ – शानचौ
(4) क्त्वा – ल्यप् च
उत्तर. 3

20. ‘ददानः’ इत्यत्र कः प्रत्ययः?
(1) शानच्
(2) शतृ
(3) ल्युट्
(4) मतुप
उत्तर. 1

21. “तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणातिरं हसः ।।”
उपर्युक्ते पद्ये छन्दः स्यात् –
(1) आर्या
(2) अनुष्टुप
(3) वंशस्य
(4) भुजंगप्रयातम्
उत्तर. 2

22. “स्याद्………………… यदि तौ जगौ गः” इत्यत्र रिक्तस्थाने किं स्यात् –
(1) उपेन्द्रवजा
(2) इन्द्रवज्रा
(3) उपजाति
(4) मन्दाक्रान्ता
उत्तर. 2

23. मन्द्राक्रान्ताछन्दसि यतिव्यवस्था स्यात् –
(1) 4, 6, 7
(2) 4, 7,6
(3) 5, 7, 5
(4) 4, 7, 7
उत्तर. 1

24. “रसैः रुद्रैश्छिन्ना…… शिखरिणी” रिक्तस्थानपूरणं कुरुत –
(1) सजौ सततगाः
(2) त्रिमुनियतियुता
(3) नयुगरेफतो
(4) यमनसभलागः
उत्तर. 4

25. चतुर्भिर्यगणैः कस्य छन्दसः निर्मितिर्भवति?
(1) शालिनी
(2) भुजङ्गप्रयातम्
(3) स्रग्धरा
(4) उपजाति
उत्तर. 2

26. “वन्दे तां रसभारती सुरनुतां श्रीराजराजेश्वरीम” चरणेऽस्मिन् कतमं छन्दः वर्तते?
(1) वियोगिनी
(2) द्रुतविलम्बितम्
(3) शार्दूलविक्रीडितम्
(4) रथोद्धता
उत्तर. 3

27. द्वादशवर्णात्मकं नभौ भरौ इति गणव्यवस्थात्मकं छन्दः स्यात् –
(1) द्रुतविलम्बितम्
(2) वंशस्थम्
(3) भुजंगप्रयातम्
(4) न किमपि
उत्तर. 1

28. “मार्गे पदानि………………ते विषमीभवन्ति” इत्यत्र निश्चयात्मकेनाव्ययेन वाक्यपूरणं कुरुत –
(1) किल
(2) चिरम्
(3) ततः
(4) खलु
उत्तर. 4

29. “विघ्न………………….अपि प्रतिहन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति” समुचिताव्ययेन रिक्तस्थानं पूरयत –
(1) सहसा – सहसा
(2) विना – विना
(3) पुनः पुनः
(4) चिरं – चिरम्
उत्तर. 3

30. “…………….कन्था……….. पन्था…………पर्वतलङ्घनम्।
……………..विद्या. ……….वित्तं पञ्चैतानि………………. ||”
उपर्युक्ते पद्ये एकैव अव्ययेन सर्वाणि रिक्तस्थानि पूरणीयानि –
(1) शनैः
(2) उच्चैः
(3) सायम्
(4) सहसा
उत्तर. 1

31. “प्रधानमन्त्री महोदया………..अत्रागमिष्यति” इत्यत्र उचितेनाव्ययेन वाक्यपूर्ति कुरुत –
(1) यः
(2) श्वः
(3) सह
(4) विना
उत्तर. 2

32. ……………वैषम्यं लोकव्यवहारस्य’ इत्यत्र रिक्तस्थानं पूरयन्तु –
(1) पुनः
(2) धिक्
(3) ते
(4) मिथ्या
उत्तर. 2

33. कस्मिन् छन्दसि यगणद्वयं विद्यते –
(1) स्रग्धरा
(2) मालिनी
(3) भुजङ्गप्रयातम्
(4) वसन्ततिलका
उत्तर. 2

34. एषु अव्ययपदमस्ति –
(1) ते
(2) वाक्
(3) चेतः
(4) तूष्णीम्
उत्तर. 4

35. ‘हरि’ शब्दस्य षष्ठी बहुवचनमस्ति –
(1) हरीनाम्
(2) हरिणाम्
(3) हरीणाम्
(4) हरिण्याम्
उत्तर. 3

36. “सख्युः” इति शब्दरूपमस्ति –
(1) तृतीया/द्वितीय – एकवचनम्
(2) पञ्चमी/ षष्ठी – एकवचनम्
(3) चतुर्थी/पञ्चमी – एकवचनम्
(4) षष्ठी/सप्तमी – एकवचनम्
उत्तर. 2

37. अधोऽङ्कितानां युग्मानां समीचीनां तालिकां चिनुत -.
(a) पित्रोः (I) तृतीया – एकवचनम्
(b) भूभृता (II) द्वितीया – द्विवचनम्
(c) गुरु (III) प्रथमा – बहुवचनम्
(d) महान्तः (IV) षष्ठी – सप्तमी – द्विवचनम्
(1) (a)-(IV), (b)-(I), (c)-(II), (d)-(III)
(2) (a)-(II), (b)-(IV), (c)-(I), (d)-(III)
(3) (a)-(IV), (b)-(I), (c)-(III), (d)-(II)
(4) (a)-(I), (b)-(II), (c)-(III), (d)-(IV)
उत्तर. 1

38. ‘धेनु’ शब्दस्य पञ्चमी एकवचनवैकल्पिकरूपे स्तः –
(1) धेनौ/धेन्वै
(2) धेन्वा/धनवः
(3) धनुः/धेनोः
(4) धेन्वाः/धेनोः
उत्तर. 4

39. अस्मद् शब्दस्य (सर्वनाम्नः) “मह्यम् /मे” इति रूपे स्तः –
(1) चतुर्थी – एकवचनम्
(2) पञ्चमी – बहुवचनम्
(3) सप्तमी – एकवचनम्
(4) तृतीया – एकवचनम्
उत्तर. 1

40. ‘वधु’ शब्दस्य प्रथमा – एकवचनम् /द्वितीया – बहुवचनम् रूपम् –
(1) वधुः
(2) वधूः
(3) वध्वः
(4) वधून्
उत्तर. 2

41. ‘सर्व’ इति सर्वनाम्नः पञ्चमी –एकवचनरूपम् अस्ति –
(1) सर्वात्
(2) सर्वस्मात्
(3) सर्वस्मै
(4) सर्वेषु
उत्तर. 2

42. ‘इदम्’ इति सर्वनाम्नः स्त्रीलिङ्गे चतुर्थी – पञ्चमी – बहुवचनरूपमस्ति –
(1) आभ्यः
(2) आभ्यम्
(3) आसाम्
(4) आभिः
उत्तर. 1

43. ‘पा’ धातोः विधिलिङ्लकारे मध्यमपुरुषस्य द्विवचनरूपमस्ति –
(1) पिबतम्
(2) पिबावः
(3) अपिबतम्
(4) पिबेतम्
उत्तर. 4

44. ‘अस्’ धातोः लृटि उत्तमपुरुषे बहुवचनरूपमस्ति –
(1) असिष्यामः
(2) भविष्यामः
(3) आस्मः
(4) भविष्याम्
उत्तर. 2

45. ‘अघ्नन्’ इति धातुरूपे मूलधातुरस्ति –
(1) घन्
(2) अघ्
(3) हन्
(4) अन्
उत्तर. 3

46. ‘मुद्’ धातोः विधिलिङ् मध्यमपुरुषे बहुवचनेरूपमस्ति –
(1) मोदेध्वम्
(2) मोदध्वम्
(3) मोदध्वे
(4) मुमुदिध्वे
उत्तर. 1

47. “अलभथाः” इति शब्दरूपमस्ति –
(1) लटि – प्रथमपुरुषे – एकवचनम्
(2) लोटि – मध्यमपुरुषे – एकवचनम्
(3) लुटि – उत्तमपुरुषे – एकवचनम्
(4) लङि – मध्यमपुरुषे – एकवचनम्
उत्तर. 4

48. कृ धातोः आत्मनेपदे लोटि उत्तमपुरुषैकवचनमस्ति –
(1) कुरवै
(2) कुर्वे
(3) कुर्वीत
(4) कुरुषे
उत्तर. 1

49. अधोऽङ्कितानां युग्मानां समीचीनां तालिकां चिनुत –
(a) दुग्धवान् (I) ल्यप्
(b) संपच्य (II) तुमुन्
(c) भोक्तुम् (III) ल्युट्
(d) लभनम् (IV) क्तवतु
(1) (a)-(I), (b)-(IV), (c)-(III), (d)-(II)
(2) (a)-(II), (b)-(III), (c)-(I), (d)-(IV)
(3) (a)-(IV), (b)-(I), (c)-(II), (d)-(III)
(4) (a)-(III), (b)-(II), (c)-(I), (d)-(IV)
उत्तर.

50. ‘वस्’ धातोः क्त्त प्रत्ययेन रूपं भवति –
(1) उसितः
(2) वसितः
(3) उषितः
(4) वसतः
उत्तर. 3

51. “चयनीयः इति शब्दे ‘चिञ्’ धातोः कस्य प्रत्ययस्य विधानमस्ति? .
(1) अच
(2) अनीयर
(3) घञ्
(4) यत्
उत्तर. 2

52. भज्’ धातोः क्तिन् प्रत्यये कृते रूपं भवति –
(1) भन्ति
(2) भातिः
(3) भक्तिः
(4) भान्ति
उत्तर. 3

53. ‘उष्णभोजी’ इति रूपे उष्णयूर्वकस्य भुज् धातोः कस्य प्रत्ययस्य विधानं स्यात्?
(1) णिनि – प्रत्ययस्य
(2) ईन – प्रत्ययस्य
(3) इन् – प्रत्ययस्य
(4) न कस्यापि
उत्तर. 1

54. “लघिमा” इति रूपे लघु – शब्दात् कस्य प्रत्ययस्य विधानमस्ति?
(1) आङ्- प्रत्ययस्य
(2) इमनिच् – प्रत्ययस्य
(3) णिनि – प्रत्ययस्य
(4) माड् – प्रत्ययस्य
उत्तर. 2

55. ‘गरुत् + मतुप इति कृते कस्य शब्दस्य सिद्धिर्भवति?
(1) गुरुत्मुत्
(2) गरुत्मात्
(3) गरुत्मनः
(4) गरुत्मान्
उत्तर. 4

56. “दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि।
तस्यामेव रघोः पाण्ड्याः प्रतापं न विहिरे।।”
अत्र कोऽलंकारः?
(1) अतिशयोक्तिः
(2) व्यतिरेकः
(3) अर्थान्तरन्यासः
(4) वक्रोक्तिः
उत्तर. 2

57. “तदेषा भवतः कान्ता, त्यज वैनां गृहाण वा।
उपपन्ना हि दारेषु, प्रभुता सर्वतोमुखी।।”
श्लोकेस्मिन् कोऽलंकार?
(1) अर्थान्तरन्यासः
(2) श्लेषः
(3) विशेषोक्तिः
(4) तुल्ययोगिता
उत्तर. 1

58. ‘नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम्’ इत्यत्र कोऽलङ्कार? .
(1) पुनरुक्तवदाभासः
(2) यमकम्
(3) श्लेषः
(4) विरोधः
उत्तर. 2

59. “प्रस्फुटं सुन्दरं साम्यं” कस्मिन् अलंकारे भवति?
(1) सन्देहे
(2) दृष्टान्ते
(3) व्यतिरेके
(4) उपमायाम्
उत्तर. 4

60. “साम्यादतस्मिंस्तबुद्धि …….. प्रतिभौत्थितः” इति रिक्तस्थानपूर्ति कुरुन्त –
(1) भ्रान्तिमान्
(2) सन्देहः
(3) व्यतिरेकः
(4) तुल्ययोगिता
उत्तर. 1

61. निषेधरहिते उपमेये यत्र उपमानस्य अभेदारोपो भवति तत्र अलङ्कारोऽस्ति –
(1) भ्रान्तिमान्
(2) उत्प्रेक्षा
(3) रूपकम्
(4) दृष्टान्त
उत्तर. 3

62. अव्ययीभाव समासे प्रायेण कस्य पदस्य प्राधान्यम्?
(1) उत्तरपदार्थस्य
(2) पूर्वपदार्थस्य
(3) अन्यपदार्थस्य
(4) न कस्याऽपि
उत्तर. 2

63. समानाधिकरणः तत्पुरुषः किं व्यपदिश्यते?
(1) द्विगुः
(2) न
(3) द्वन्द्वः
(4) कर्मधारयः
उत्तर. 4

64. “अनेकमन्यपदार्थे” इति सूत्रेण समासो भवति –
(1) तत्पुरुषः
(2) कर्मधारयः
(3) द्विगुः
(4) बहुव्रीहिः
उत्तर. 4

65. “कृष्णाश्रित:” इत्यत्र समासः स्यात् –
(1) कर्मधारयः
(2) तत्पुरुषः
(3) द्विगुः
(4) बहुव्रीहिः
उत्तर. 2

66. “शक्तिम् अनतिक्रम्य” इत्यस्य विग्रहस्य समस्तपदं स्यात् –
(1) यथाशक्ति
(2) शक्त्यातिक्रमः
(3) शक्तिं पराक्रमः
(4) उपर्युक्ताः सर्वे
उत्तर. 1

67. “हस्त्यश्वम्” इत्यस्य विग्रहोऽस्ति –
(1) हस्तिनां च अश्वस्य च
(2) हस्तिनः अश्वाणां यस्य सः
(3) हस्ति च अश्व च
(4) हस्तिनश्च अश्वाश्च एतेषां समाहारः
उत्तर. 4

68. “दम्पती पुत्रम् अभाषत्।” इति वाक्यं शुद्धं करणीयम् –
(1) दम्पती पुत्रम् अभाषेथाम्।
(2) दम्पती पुत्रम् अभाषति ।
(3) दम्पती पुत्रम् अभाषेताम् ।
(4) दम्पति पुत्रं भाषति।
उत्तर. 3

69. “विद्यालय के चारों ओर बगीचा है।” वाक्यस्य संस्कृतानुवादः करणीयः –
(1) विद्यालयं परितः उद्यानम् अस्ति।
(2) विद्यालयस्य परितः उद्यानम् अस्ति।
(3) विद्यालयात् परितः उद्यानाः अस्ति ।
(4) विद्यालयात् परितः उद्यानानि अस्ति।
उत्तर. 1

70. “भगवद्गीता में कर्मसिद्धान्त का प्रतिपादन किया गया है।”- संस्कृतानुवादः करणीयः –
(1) भगवद्गीतां कर्मसिद्धान्तस्य प्रतिपादनीयम्।
(2) भगवद्गीतायां कर्मसिद्धान्तस्य प्रतिपादनं कृतमस्ति।
(3) भगवद्गीता कर्मसिद्धान्ताय प्रतिपादनीयम्।
(4) भगवद्गीता कर्मसिद्धान्तस्य प्रतिपादने करोति।
उत्तर. 2

71. एतेषु शुद्ध वाक्यं किम् –
(1) वामनः बलिं वसुधां याचते।
(2) वामनः बलेः वसुधा याचति।
(3) वामनः बलात् वसुधा याचते।
(4) वामनः बलिना बसुधा याचति ।
उत्तर. 1

72. ‘सैनिक देश की रक्षा करते हैं।’ इत्यस्य शुद्धसंस्कृतानुवादोऽस्ति –
(1) सैनिकाः देशं रक्षन्ति ।
(2) सैनिकाः देशस्य रक्षन्ति ।
(3) सैनिक: देशस्य रक्षन्ति ।
(4) सैनिकः देशे रक्षन्ति।
उत्तर. 1

73. हम नेत्रों से देखते हैं।’ इत्यस्य संस्कृतभाषायाम् अनुवादोऽस्ति –
(1) वयं नेत्रेण पश्यामि।
(2) अहं नेत्राभ्यां पश्यावः।
(3) वयं नेत्राभ्यां पश्यामः ।
(4) वयं नेत्रैः पश्याव।
उत्तर. 3

74. ‘पक्षी वृक्षों से उड़कर आकाश में जाते हैं। इत्यस्य संस्कृतभाषायामनुवादोऽस्ति –
(1) खगाः वृक्षात् उडित्वा आकाशे गच्छति।
(2) खगाः वृक्षैः उडयित्वा आकाशे गम्यन्ति ।
(3) खगाः वृक्षेभ्यः उड्डीय आकाशं गच्छन्ति ।
(4) खगः वृक्षात् उड्डित्वा आकाशे गच्छति।
उत्तर. 3

75. किसलिए वह जाता है? इत्यस्य वाक्यस्य संस्कृतानुवादोऽस्ति –
(1) कस्य हेतोः सः गच्छति?
(2) क हेतु सः गच्छसि?
(3) केन हेतवे सः गच्छति?
(4) कं हेतुं सः गच्छामि?
उत्तर. 1

76. ‘देवदत्त राम का सौ रूपये का ऋणी है। इत्यस्य संस्कृतानुवादो भवति –
(1) देवदत्तस्य रामः शतं धारयति ।
(2) देवदत्त रामस्य शतं धारयति ।
(3) देवदत्तः रामाय शतं धारयति ।
(4) देवदत्ताय रामं शतं धारयति।
उत्तर. 3

77. “स्वप्नवासवदत्तम्” इति नाटकस्य नायकः कोऽस्ति?
(1) भासः
(2) माधवः
(3) उदयनः
(4) यौगन्धनारायणः
उत्तर. 3

78. शुकनासोपदेशः कस्मिन् काव्ये संनिविष्टोऽस्ति –
(1) कठोपनिषदि
(2) नीतिशतके
(3) शतपथब्राह्मणे
(4) कादम्बरी कथा काव्ये
उत्तर. 4

79. “अतिस्नेहः पापशंकी” इति सूक्तिः कुत्र उक्ता?
(1) अभिज्ञानशाकुन्तले
(2) स्वप्नवासवदत्ते
(3) मृच्छकटिके
(4) उत्तररामचरिते
उत्तर. 1

80. “अहो दुरन्ता बलबविरोधिता” इति सूक्तिः केनोक्ता –
(1) शिवेन
(2) अर्जुनन
(3) दुर्योधनेन
(4) वनेचरेण
उत्तर. 4

81. “क्रोधाद्भवति सम्मोह: सम्मोहात्स्मृतिविनमः।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् …….. ||”
रिक्तस्थानपूरणं करणीयम्
(1) देहनाशः
(2) प्रणश्यति
(3) प्रभवति
(4) सम्भवति
उत्तर. 2

82. “कथं भीष्ममहं सङ्ख्ये द्रोणञ्च मधुसूदन।” इति केनोक्तम्?
(1) कृष्णेन
(2) सञ्जयेन
(3) अर्जुनेन
(4) व्यासेन
उत्तर. 3

83. विंशतिः सर्गात्मकं महाकाव्यं विद्यते –
(1) कुमारसम्भवम्
(2) शिशुपालवधम्
(3) किरातार्जुनीयम्
(4) नैषधीयचरितम्
उत्तर. 2

84. खलसज्जानानां मैत्री कीदृशी भवति?
(1) चन्द्रः इव
(2) छायेव
(3) सूर्यः इव
(4) लतेव
उत्तर. 2

85. कस्य यौवराज्याभिषेकसमय शुकनासैन उपदेशः प्रदत्तः
(1) तारापीडस्य
(2) बाणस्य
(3) चन्द्रापीडस्य
(4) न कस्यापि
उत्तर. 3

86. “सहनशीर्षा पुरुषः सहनाक्षः सहस्रपात्।
स नूनि विश्वतो वृत्त्वात्यतिष्ठ……. ।।”
रिक्तस्थानपूर्ति कुरुत –
(1) पञ्चाङ्गुलम्
(2) सप्ताङ्गुलम्
(3) नवागुलन्
(4) दशाङ्गुलन्
उत्तर. 4

87. होतारं रत्नधातमम् इति विशेषग द्वयमस्ति
(1) विष्णोः
(2) अग्ने
(3) वरूणत्य
(4) इन्द्रस्य
उत्तर. 2

88. विष्णुसूक्तस्य (1.154) ऋषिः कोऽस्ति?
(1) दीर्घतमा
(2) गृत्समदः
(3) वामदेव
(4) शुनः शेपः
उत्तर. 1

89. शुनः शेपः कस्य सूक्तस्य ऋषिः?
(1) पुरुषसूक्तस्य (10.90)
(2) वरुणसूक्तस्य (1.25)
(3) अग्निसूक्तस्य (1.1)
(4) विष्णुसूक्तस्य (1.154)
उत्तर. 2

90. “ब्राह्मणोऽस्य मुखमासीबाहू राजन्यः कृत….” इति रूपेण कः देवः स्तुतः?
(1) पुरुषः
(2) इन्द्रः
(3) अग्निः
(4) विष्णुः
उत्तर. 1

91. “……. वेदनामधेयम्” इति रिक्तस्थानपूरणं कुरुत –
(1) सूक्तब्राह्मणयोः
(2) व्याख्यामन्त्रयोः
(3) वेदब्राह्मणयोः
(4) मन्त्रब्राह्मणयोः
उत्तर. 4

92. एतेषु नाट्येषु भवभूतिविरचितं नास्ति –
(1) उत्तररामचरितम्
(2) मालतीमाधवम्
(3) महावीरचरितम्
(4) अविमारकम्
उत्तर. 4

93. भीष्मस्य पितुर्नाम किमासीत्?
(1) विचीत्रवीर्यः
(2) भरतः
(3) देवव्रतः
(4) शान्तनुः
उत्तर. 4

94. महाभारते कर्णस्योत्पत्तिः कस्य देवस्यांशेन वर्णिता?
(1) धर्मस्य
(2) सूर्यस्य
(3) इन्द्रस्य
(4) शेषस्य
उत्तर. 2

95. याज्ञवलक्यस्मृत्यनुसारेण अन्नप्राशनसंस्कार: कस्मिन् मासे क्रियते
(1) पञ्चमे
(2) चतुर्थे
(3) षष्ठे
(4) अष्टमे
उत्तर. 3

96. रामायणं कस्मिन् छन्दसि निबद्धम्?
(1) उपजातिछन्दसि
(2) अनुष्टुप्छन्दसि
(3) वंशस्थे
(4) मालिनीछन्दसि
उत्तर. 2

97. “अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।।”
मंगलाचरणमिदं कस्य महाकाव्यस्यास्ति?
(a) रघुवंशम्
(2) किरातार्जुनीयम्
(3) कुमारसम्भवम्
(4) मेघदूतम्
उत्तर. 3

98. बृहत्वय्यां कस्य काव्यस्य गणना नास्ति?
(1) किरातार्जुनीयम्
(2) रघुवंशम्
(3) शिशुपालवधम्
(4) नैषधीयचरितम्
उत्तर. 2

99. यम-नचिकेतस्संवादः समुपनिबद्धोऽस्ति
(1) कटोपनिषदि
(2) केनोपनिषदि
(3) मुण्डकोपनिषदि
(4) ईशोपनिषदि
उत्तर.

100. पूर्वार्चिक-उत्तरार्चिकश्चेति भागद्वये विभक्तोऽस्ति
(1) सामवेदः
(2) यजुर्वेदः
(3) नाट्यवेदः
(4) ऋग्वेदः
उत्तर. 1

101. ‘अविद्यया मृत्युं तीर्त्या विद्ययाऽमृतमश्नुते’ इति वचनमुपनिबद्धमस्ति –
(1) केनोपनिषदि
(2) कठोपनिषदि
(3) ईशोपनिषदि
(4) प्रशनोपनिषदि
उत्तर. 3

102. “दशकुमारचरितम् कस्य रचना अस्ति?
(1) बाणस्य
(2) दण्डिनः
(3) भारवेः
(4) सुबन्धोः
उत्तर. 2

103. ‘मेघदूतम्’ इति काव्यं कस्मिन् छन्दसि निबद्धम्?
(1) शिखरिणी
(2) मालिनी
(3) उपजाति
(4) मन्दाक्रान्ता
उत्तर. 4

104. मृच्छकटिकस्य नायिका अस्ति
(1) वसन्तसेना
(2) पत्रलेखा
(3) मदनिका
(4) उर्वशी
उत्तर. 1

105. दमयन्तीस्वयंवरवर्णनं कस्मिन महाकाव्ये वर्तते-
(1) नैषधीयचरिते
(2) कुमारसम्भवे
(3) किरातार्जुनीये
(4) शिशुपालवधे
उत्तर. 1

106. भासस्य नाटकसंग्रहेषु “उरुभङ्ग- मध्यमव्यायोग-पञ्चरात्रम्” इति नाटाकानां कथासोतं किमस्ति?
(1) रामायणम्
(2) महाभारतम्
(3) पुराणम्
(4) संहितासाहित्यम्
उत्तर. 2

107. “वज्रादपि कठोराणि मृदूनि कुसुमादपि।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हसि ।।”
इति पय कस्मात् नाटकात् ग्रहीतम्
(1) अभिज्ञानशाकुन्तलात्
(2) स्वप्नवासवदत्तात्
(3) मृच्छकटिकात्
(4) उत्तररामचरितात्
उत्तर. 4

108. अधौड़िकतानां युग्मानां समीचीनां तालिकां चिनुत-
(a) विक्रमोर्वशीयम् (I) विशाखदत्तः
(b) मुद्राराक्षसम् (II) भासः
(c) स्वप्नवासवदत्तम् (III) शूदकः
(d) मृच्छकटिकम् (iv) कालिदासः
(1) (a)-(II).(b)-(I), (c)-(IV), (d)-(III)
(2) (a)-(IV), (b)-(II), (c)-(III), (d)-(I)
(3) (a)-(II), (b)-(I), (c)-(III), (d)-(IV)
(4) (a)-(IV), (b)-(I), (c)-(II), (d)-(III)
उत्तर. 4

109. जगत्सर्व कस्योच्छिष्टं कथितम् –
(1) कालिदासस्य
(2) भारवेः
(3) बाल्मीके
(4) बाणस्य
उत्तर. 4

110. शिवराजविजयगद्यकाव्यस्य विभाजनमस्ति
(1) निःश्वासेषु
(2) सर्गेषु
(3) अड्रेषु
(4) उच्छवासेषु
उत्तर. 1

111……… लिंग-परिमाण-वचनमाने प्रथमा” इत्यत्र रिक्तस्थानपूर्ति कुरुत –
(1) तद्धितार्थ
(2) कृदन्तार्थ
(3) समासार्थ
(4) प्रातिपदिकार्थ
उत्तर. 4

112. “हरि भजति” इत्यत्र हरिशब्दस्य केन सूत्रेण कर्म संज्ञा स्या?
(1) अकथितञ्च
(2) कर्तुरीप्सिततमं कर्म
(3) कर्मणि द्वितीया
(4) सम्बोधने च
उत्तर. 2

113. “यवेभ्यो गां बारयति” इति पञ्चमी विभक्त्यर्थे ।
……. ईप्सितः” इति सूत्रस्य प्रवृत्तिर्भवति ।
रिक्तस्थानपूर्ति कुरुत –
(1) वारणार्थानाम्
(2) यवार्थानाम्
(3) गोर्थानाम्
(4) संयोगार्थानाम्
उत्तर. 1

114. गोषु दुह्यमानासु गताः’ इत्यत्र सप्तमीविभक्ति विधायकं सूत्रमस्ति
(1) सप्तम्यधिकरणे च
(2) यतश्चनिर्धारणम्
(3) यस्य च भावेन भावलक्षणम्
(4) साध्वसाधुप्रयोगे च
उत्तर. 3

115. “षष्ठीचानादरे इत्यनेन सूत्रेण विहितं विभक्ति द्वयमस्ति
(1) पञ्चमी पष्ठी च
(2) षष्ठी सप्तमी च
(3) षष्ठी द्वितीया च
(4) षष्ठी चतुर्थी च
उत्तर. 2

116. देवोत्पत्तिसिद्धान्तानुसारेण भाषा केन निर्मिता –
(1) निर्णयेन
(2) गीतेन
(3) ईश्वरेण
(4) भरतेन
उत्तर. 3

117. “प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम्।
यत्रत् प्रसिद्धावयवातिरिक्तं विभाति…. ।।”
रिक्तस्थानपूर्ति कुरुत –
(1) सौन्दर्यमिबागनासु
(2) श्रृंगारमिवागनासु
(3) लावण्यमियागनासु
(4) कारुण्यनिवागनासु
उत्तर. 3

118. ” स्याद् …………….. शब्दोऽत्र व्यजकस्त्रिधा” उपर्युक्तयोः रिक्तस्थानयोः पूर्ति कुरुत –
(1) बाच्यो-लक्ष्यश्च
(2) अभिधा- लक्षणाच
(3) सारोपा-साध्यवसाना च
(4) वाचको-लाक्षणिक:
उत्तर. 1

119. सत्कार्यवादसिद्धान्तोऽस्ति
(1) सांख्यदर्शनस्य
(2) न्यायदर्शनस्य
(3) चार्वाकदर्शनस्य
(4) बौद्धदर्शनस्य
उत्तर. 1

120. “वाक्यं रसात्मकं काव्यम्” कस्य आचार्यस्य काव्य लक्षणम्?
(1) कुन्तकाचार्यस्य
(2) बामनाचार्यस्य
(3) विश्वनाथाचार्यस्य
(4) मम्मटाचार्यस्य
उत्तर. 3

121. अधोलिखितेषु विकल्पेषु कः रक्षात्मकः क्रियाविधि: नास्ति?
(1) प्रतिगमनम्
(2) प्रक्षेपणम्
(3) साहचर्यम्
(4) क्षतिपूर्तिम्
उत्तर.

122. 1986 राष्ट्रिय शिक्षा-नीति-निर्धारक प्रधानमन्त्री आसीत् –
(1) विश्वनाथ प्रताप सिंह
(2) श्रीमति इन्दिरा गांधी
(3) राजीव गांधी
(4) लालबहादुर शास्त्री
उत्तर.

123. शिक्षणमनोविज्ञानस्योपरि आधारितः पद्धतिरस्ति
(1) प्रयोजना-पद्धतिः
(2) क्रीडा-पद्धतिः
(3) डॉल्टन-पद्धतिः
(4) उपर्युक्ताः सर्वे
उत्तर.

124. “1986 राष्ट्रियशिक्षानीती ….. विद्यालयाः उद्घाटिताः”
इत्यत्र रिक्तस्थानपूर्ति कुरुत-
(1) केन्द्रीयाः
(2) राज्यीयाः
(3) संस्कृतविद्यालयाः
(4) नवोदयविद्यालयाः
उत्तर.

125. भारतीय शिक्षाऽऽयोगस्य नाम अस्ति
(1) कोठारी – आयोगः
(2) हण्टर – आयोगः
(3) राष्ट्रियशिक्षानीतिः
(4) शिक्षाऽऽयोगः
उत्तर.

126. “परस्पर सूचनाओं तथा विचारों का आदान-प्रदान करना” इति परिभाषा शिक्षायाः क्षेत्रे कस्य तकनीकिशब्दाय (Technological word) कृते प्रदत्ता?
(1) क्रियान्वयन (Execution)
2) सम्प्रेषणम् (Communication)
(3) चिन्तनम् (Reflection)
(4) वर्णनम् (Recitation)
उत्तर.

127. सम्प्रेषणस्य विशेषताः सन्ति – (Characteristics of Communication)
(1) विचार-विमर्शः, विचार-विनिमयश्च
(2) सूचनाप्रदानम्, समन्वयस्थापनञ्च
(3) निर्देश-आदेश-संदेशप्रेषणम्
(4) उपर्युक्ताः सर्वाः
उत्तर.

128. ” कम्प्यूटर सहायित अनुदेशन” इति कृते आंग्लभाषायां कः शब्दसमूहः प्रयुज्यते
(1) Computer Assisted Instruction (CAI).
(2) Computer Assistance Programming (CAP)
(3) Computer Learning Programme (CLP)
(4) उपर्युक्ताः सर्वे (AII Above)
उत्तर.

129. “कम्प्यूटर सहायित अधिगम” इति कृते ऑग्लभाषायां कः शब्दसमूहः प्रयुज्यते
(1) Computer Authority Programme (CAP)
(2) Computer Audio Programme (CAP)
(3) Computer Assisted Learning (CAL)
(4) न कोऽपि (No one)
उत्तर.

130. शिक्षणकार्य अत्याधुनिकम् अनुदेशनमाध्यमं वर्तते
(1) श्यामपट्टः
(2) चित्रपट्टः
(3) चलचित्रम्
(4) (कम्प्यूटर) संगणकम्
उत्तर.

131. “केन्द्रीय-विश्लेषक-इकाई (CPU), अदा युक्तियों (INPUT-Devices), प्रदा युक्तियाँ (OUTPUT Devices)” इत्येत्प्रकारेण कस्य शिक्षणसाधनस्य संरचनाया अंगानि प्रदर्शितानि
(1) प्रोजैक्टरस्य
(2) रेडियोयन्त्रस्य
(3) दूरदर्शनस्य
(4) कम्प्यूटरयन्त्रस्य
उत्तर.

132. शैक्षिकतकनीकी (Educational Technology) अधोक्तेषु पक्षेषु विभाज्यते
(1) ज्ञानसंचयः (Preservation of Knowledge)
(2) ज्ञानप्रसार (Transmission of Knowledge)
(3) ज्ञानविकासः (Advancement of Knowledge)
(4) उपर्युक्ताः सर्वे (AII)
उत्तर.

133. शिक्षणे प्रयुक्ताः एते उपागमाः (टेप-रिकॉर्डर, जादुई लालटेन, चलचित्रम् दूरदर्शनम् च) कीदृशा उपागमाः सन्ति?
(1) तकनीकि-उपागमाः
(2) हार्डवेयर-उपागमाः
(3) सॉफ्टवेयर-उपागमाः
(4) मानक-उपागमाः
उत्तर.

134. “दृश्य सामग्री-(Visual Aids), ग्राफ-गोंडल-पलेनलबोर्ड-बुलेटिनबोर्ड” इत्येते शिक्षणतकनीक्यां प्रयुक्ता उपागमाः केन नाम्ना कथ्यन्ते?
(1) सॉफ्टवेयर-उपागमाः
(2) हार्डवेयर-उपागमाः
(3) सिद्धान्त-उपागमाः
(4) न कोऽपि
उत्तर.

135. सॉफ्टवेयर उदाहरण न अस्ति
(1) माइक्रोसॉफ्ट वर्ड
(2) माइक्रोसॉफ्ट एक्सल
(3) माइक्रोसॉफ्ट पावर पाइंट
(4) पेनड्राइव
उत्तर.

136. दूरस्थशिक्षायाः (Correspondence Education) प्रमुखानि अंगानि सन्ति
(1) मुद्रित सामग्री
(2) दृश्य-श्रव्य सामग्री
(3) मुक्त विश्वविद्यालयाः
(4) उपर्युक्तानि सर्वाणि
उत्तर.

137. समीचीनां तालिकां चिनुत
(a) अधिगमम् (I) अधिगमं सरली करोति
(b) शिक्षणम् (II) नियोजितानुभवान सम्मेलयति
(c) पाठ्यक्रमः (III) अनुभवानां क्रियान्वितिकरणम्
(d) शैक्षिक-आयोजनम् (iv) व्यवहारं परिवर्तयति
(1) (a)-(IV), (b)-(II), (c)-(I), (d)-(III)
(2) (a)-(II), (b)-(III), (c)-(IV), (d)-(I)
(3) (a)-(IV), (b)-(I), (c)-(II), (d)-(III)
(4) (a)-(I), (b)-(III), (c)-(IV), (d)-(II)
उत्तर.

138. मस्तिष्क विप्लवविधिः (Brain Storming) एकः विधिरस्ति
(1) समस्याकेन्द्रितविधिः
(2) सरलीकरणविधिः
(3) समाधानविधिः
(4) कार्यविधिः
उत्तर.

139. ‘राष्ट्रीयपाठयचर्यायाः रूपरेखा’ इत्यस्य लेखनं कया संस्थया माध्यमेन अभवत्?
(1) एन. सी. टी.ई.
(2) एन. सी. ई. आर. टी.
(3) यू. जी. सी.
(4) ए. आई. सी. टी. ई.
उत्तर.

140. शिक्षणप्रतिमानस्य तत्त्वानि सन्ति-
(1) शिक्षणोद्देश्यम्
(2) शिक्षणसंरचना
(3) मूल्यांकनप्रणाली
(4) उपर्युक्तानि सर्वाणि
उत्तर.

141. कम्यूनिस शब्दस्य उत्पत्तिः कया भाषया अभवत्?
(1) लैटिन
(2) ग्रीक
(3) यूनानी
(4) आंग्ल
उत्तर.

142. भाषा प्रयोगशाला कीदृशं शिक्षणोपकरणम् अस्ति?
(1) दृश्योपकरणम्
(2) श्रव्योपकरणम्
(3) दृश्यश्रव्योपकरणम्
(4) कोऽपि नास्ति
उत्तर.

143. अधिगमप्रक्रियायां दृश्य-श्रव्योपकरणानां विशेषभूमिका अस्ति ?
(1) ब्लेयरस्य
(2) यूनिसेफस्य
(3) सिम्पसनस्य
(4) न कस्यापि
उत्तर.

144. अधोलिखितविकल्पेषु व्यावहारिकमनोविज्ञानस्य क्षेत्रे कस्य विकल्पस्य गणना न भवति?
(1) शिक्षामनोविज्ञानस्य
(2) नैदानिकमनोविज्ञानस्य
(3) प्रयोगात्मकमनोविज्ञानस्य
(4) वैधिकमनोविज्ञानस्य
उत्तर.

145. निर्देशनपरामर्शयोः च सर्वाधिकः आवश्यकता कस्य आयुवर्गस्य बालकस्य कृते सर्वाधिकं भवति?
(1) शैशवावस्थायाः बालकस्य कृते।
(2) बाल्यावस्थायाः बालकस्य कृते ।
(3) किशोरावस्थायाः बालकस्य कृते ।
(4) प्रौढ़ावस्थायाः युवकस्य कृते ।
उत्तर.

146. प्रसिद्धः मनोवैज्ञानिकः ई.एल. थोर्नडाइक महोदयेन कस्मिन् वर्षे अधिगमस्य सिद्धान्तस्य अन्वेषणं कृतम?
(1) 1895
(2) 1898
(3) 1904
(4) 1877
उत्तर.

147. अनुकूलितानुक्रियायाः सिद्धान्तस्य प्रवर्तकः कः आसीत?
(1) ई. एल. थोर्नडाइक
(2) आई. पी. पावलव
(3) कोहलर
(4) बी. एफ. स्कीनर
उत्तर.

148. निर्मितवाद’ (Constructivism) सम्प्रत्ययस्य मार्गदर्शक-दस्तावेजोऽयं अस्ति
(1) एन.सी.एफ. – 2005
(2) एन.सी.एफ.टी.ई. – 2009
(3) एन.सी.एफ. – 1986
(4) एन.सी.ई. – 2005
उत्तर.

149. गेस्टाल्टाधारितसम्प्रदायान्तर्गत कस्य योगदानं नासीत?
(1) बर्दीमर
(2) कोफका
(3) कर्ट लेविन
(4) कोहलर
उत्तर.

150. टरमैन (Terman) मतानुसारेण सामान्यबुद्धे बालकस्य बुद्धिः कदा पर्यन्तं भवति?
(1) 100-120 पर्यन्तम्
(2) 90-110 पर्यन्तम्
(3) 80-100 पर्यन्तम्
(4) 70-90 पर्यन्तम्
उत्तर.

इस पोस्ट में आपको RPSC 1st grade Sanskrit Question Paper 4 January 2020 राजस्थान स्कूल लेक्चरर संस्कृत पेपर 4 जनवरी आंसर की RPSC 1st Grade Sanskrit Answer Key 4 January 2020 Rajasthan 1st Grade Papar Sanskrit Paper Answer Key RPSC 1st Grade Teacher Answer Key 2020 for Sanskrit , आरपीएससी 1 ग्रेड संस्कृत उत्तर कुंजी 4 जनवरी 2020 ,आरपीएससी प्रथम ग्रेड संस्कृत प्रश्न पत्र 4 जनवरी 2020 RPSC 1st Grade Sanskrit Answer Key 4 Jan 2020 आरपीएससी स्कूल संस्कृत परीक्षा पेपर 3 जनवरी 2020 RPSC 1st Grade Teacher Sanskrit Exam Paper 2020 (Answer Key),के बारे में बताया गया है इस अलावा आपका कोई भी सवाल या सुझाव है तो नीचे कमेंट करके जरुर पूछे.

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button